B 451-20 Sāpiṇḍyanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/20
Title: Sāpiṇḍyanirṇaya
Dimensions: 24.5 x 10.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7368
Remarks:


Reel No. B 451-20 Inventory No. 61743

Title Sāpiṇḍyanirṇaya

Author Śrīdhara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.7 cm

Folios 18

Lines per Folio 9–10

Place of Deposit NAK

Accession No. 5/7368

Manuscript Features

syā+phalopahitās tu militā eeti atra hetur ity ekavacena phalo+++++++

sāpiṇḍyanirṇayo +++++++++

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

maheśānaṃ namaskṛtya śāradāṃ gurūm ādarāt ||

vivāhe varjanīyatvāt sāpiṃḍyaṃ pravivicyate || 1 ||

iha khalu yājñavalkyenāvitatabrahmacaryo lakṣaṇaṃ yā striyam udvahed ityādyupakramya paṃcamāt saptamād ūrdhaṃ mātṛtaḥ pitṛtas tathā. daśapuruṣavikhyātāc chrtriyāṇāṃ mahākulād ity uktam |  (fol. 1v1–3)

End

pitṛ+latu 1 d ekajātā vahavaḥ pṛthak kṣetrā it smṛtas tripuruṣaparyaṃa etat sāpiṇḍyam.

sāpiḍyadīpikām enāṃ śrīdhareṇa prakāśitām ||

prāpya paṃśyatu sāpiṃḍyaṃ vimalajñānacakṣuṣaḥ || (fol. *18v6–8)

Colophon

iti śrīdharakṛtā sāpiṃḍyadīpikā samāptā graṃthasaṃkhyā 17 (fol. 18v8)

Microfilm Details

Reel No. B 451/19

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 02-06-2009

Bibliography